Declension table of ?nṛṣāhya

Deva

NeuterSingularDualPlural
Nominativenṛṣāhyam nṛṣāhye nṛṣāhyāṇi
Vocativenṛṣāhya nṛṣāhye nṛṣāhyāṇi
Accusativenṛṣāhyam nṛṣāhye nṛṣāhyāṇi
Instrumentalnṛṣāhyeṇa nṛṣāhyābhyām nṛṣāhyaiḥ
Dativenṛṣāhyāya nṛṣāhyābhyām nṛṣāhyebhyaḥ
Ablativenṛṣāhyāt nṛṣāhyābhyām nṛṣāhyebhyaḥ
Genitivenṛṣāhyasya nṛṣāhyayoḥ nṛṣāhyāṇām
Locativenṛṣāhye nṛṣāhyayoḥ nṛṣāhyeṣu

Compound nṛṣāhya -

Adverb -nṛṣāhyam -nṛṣāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria