Declension table of ?muñjavatā

Deva

FeminineSingularDualPlural
Nominativemuñjavatā muñjavate muñjavatāḥ
Vocativemuñjavate muñjavate muñjavatāḥ
Accusativemuñjavatām muñjavate muñjavatāḥ
Instrumentalmuñjavatayā muñjavatābhyām muñjavatābhiḥ
Dativemuñjavatāyai muñjavatābhyām muñjavatābhyaḥ
Ablativemuñjavatāyāḥ muñjavatābhyām muñjavatābhyaḥ
Genitivemuñjavatāyāḥ muñjavatayoḥ muñjavatānām
Locativemuñjavatāyām muñjavatayoḥ muñjavatāsu

Adverb -muñjavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria