Declension table of ?muñjapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativemuñjapṛṣṭhaḥ muñjapṛṣṭhau muñjapṛṣṭhāḥ
Vocativemuñjapṛṣṭha muñjapṛṣṭhau muñjapṛṣṭhāḥ
Accusativemuñjapṛṣṭham muñjapṛṣṭhau muñjapṛṣṭhān
Instrumentalmuñjapṛṣṭhena muñjapṛṣṭhābhyām muñjapṛṣṭhaiḥ muñjapṛṣṭhebhiḥ
Dativemuñjapṛṣṭhāya muñjapṛṣṭhābhyām muñjapṛṣṭhebhyaḥ
Ablativemuñjapṛṣṭhāt muñjapṛṣṭhābhyām muñjapṛṣṭhebhyaḥ
Genitivemuñjapṛṣṭhasya muñjapṛṣṭhayoḥ muñjapṛṣṭhānām
Locativemuñjapṛṣṭhe muñjapṛṣṭhayoḥ muñjapṛṣṭheṣu

Compound muñjapṛṣṭha -

Adverb -muñjapṛṣṭham -muñjapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria