Declension table of ?muñjagrāma

Deva

MasculineSingularDualPlural
Nominativemuñjagrāmaḥ muñjagrāmau muñjagrāmāḥ
Vocativemuñjagrāma muñjagrāmau muñjagrāmāḥ
Accusativemuñjagrāmam muñjagrāmau muñjagrāmān
Instrumentalmuñjagrāmeṇa muñjagrāmābhyām muñjagrāmaiḥ muñjagrāmebhiḥ
Dativemuñjagrāmāya muñjagrāmābhyām muñjagrāmebhyaḥ
Ablativemuñjagrāmāt muñjagrāmābhyām muñjagrāmebhyaḥ
Genitivemuñjagrāmasya muñjagrāmayoḥ muñjagrāmāṇām
Locativemuñjagrāme muñjagrāmayoḥ muñjagrāmeṣu

Compound muñjagrāma -

Adverb -muñjagrāmam -muñjagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria