Declension table of ?muñjadhāriṇī

Deva

FeminineSingularDualPlural
Nominativemuñjadhāriṇī muñjadhāriṇyau muñjadhāriṇyaḥ
Vocativemuñjadhāriṇi muñjadhāriṇyau muñjadhāriṇyaḥ
Accusativemuñjadhāriṇīm muñjadhāriṇyau muñjadhāriṇīḥ
Instrumentalmuñjadhāriṇyā muñjadhāriṇībhyām muñjadhāriṇībhiḥ
Dativemuñjadhāriṇyai muñjadhāriṇībhyām muñjadhāriṇībhyaḥ
Ablativemuñjadhāriṇyāḥ muñjadhāriṇībhyām muñjadhāriṇībhyaḥ
Genitivemuñjadhāriṇyāḥ muñjadhāriṇyoḥ muñjadhāriṇīnām
Locativemuñjadhāriṇyām muñjadhāriṇyoḥ muñjadhāriṇīṣu

Compound muñjadhāriṇi - muñjadhāriṇī -

Adverb -muñjadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria