Declension table of ?muñcāta

Deva

MasculineSingularDualPlural
Nominativemuñcātaḥ muñcātau muñcātāḥ
Vocativemuñcāta muñcātau muñcātāḥ
Accusativemuñcātam muñcātau muñcātān
Instrumentalmuñcātena muñcātābhyām muñcātaiḥ muñcātebhiḥ
Dativemuñcātāya muñcātābhyām muñcātebhyaḥ
Ablativemuñcātāt muñcātābhyām muñcātebhyaḥ
Genitivemuñcātasya muñcātayoḥ muñcātānām
Locativemuñcāte muñcātayoḥ muñcāteṣu

Compound muñcāta -

Adverb -muñcātam -muñcātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria