Declension table of ?mūtrotsarga

Deva

MasculineSingularDualPlural
Nominativemūtrotsargaḥ mūtrotsargau mūtrotsargāḥ
Vocativemūtrotsarga mūtrotsargau mūtrotsargāḥ
Accusativemūtrotsargam mūtrotsargau mūtrotsargān
Instrumentalmūtrotsargeṇa mūtrotsargābhyām mūtrotsargaiḥ mūtrotsargebhiḥ
Dativemūtrotsargāya mūtrotsargābhyām mūtrotsargebhyaḥ
Ablativemūtrotsargāt mūtrotsargābhyām mūtrotsargebhyaḥ
Genitivemūtrotsargasya mūtrotsargayoḥ mūtrotsargāṇām
Locativemūtrotsarge mūtrotsargayoḥ mūtrotsargeṣu

Compound mūtrotsarga -

Adverb -mūtrotsargam -mūtrotsargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria