Declension table of ?mūtrotsaṅga

Deva

MasculineSingularDualPlural
Nominativemūtrotsaṅgaḥ mūtrotsaṅgau mūtrotsaṅgāḥ
Vocativemūtrotsaṅga mūtrotsaṅgau mūtrotsaṅgāḥ
Accusativemūtrotsaṅgam mūtrotsaṅgau mūtrotsaṅgān
Instrumentalmūtrotsaṅgena mūtrotsaṅgābhyām mūtrotsaṅgaiḥ mūtrotsaṅgebhiḥ
Dativemūtrotsaṅgāya mūtrotsaṅgābhyām mūtrotsaṅgebhyaḥ
Ablativemūtrotsaṅgāt mūtrotsaṅgābhyām mūtrotsaṅgebhyaḥ
Genitivemūtrotsaṅgasya mūtrotsaṅgayoḥ mūtrotsaṅgānām
Locativemūtrotsaṅge mūtrotsaṅgayoḥ mūtrotsaṅgeṣu

Compound mūtrotsaṅga -

Adverb -mūtrotsaṅgam -mūtrotsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria