Declension table of mūtrita

Deva

MasculineSingularDualPlural
Nominativemūtritaḥ mūtritau mūtritāḥ
Vocativemūtrita mūtritau mūtritāḥ
Accusativemūtritam mūtritau mūtritān
Instrumentalmūtritena mūtritābhyām mūtritaiḥ mūtritebhiḥ
Dativemūtritāya mūtritābhyām mūtritebhyaḥ
Ablativemūtritāt mūtritābhyām mūtritebhyaḥ
Genitivemūtritasya mūtritayoḥ mūtritānām
Locativemūtrite mūtritayoḥ mūtriteṣu

Compound mūtrita -

Adverb -mūtritam -mūtritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria