Declension table of ?mūtravibandhaghna

Deva

NeuterSingularDualPlural
Nominativemūtravibandhaghnam mūtravibandhaghne mūtravibandhaghnāni
Vocativemūtravibandhaghna mūtravibandhaghne mūtravibandhaghnāni
Accusativemūtravibandhaghnam mūtravibandhaghne mūtravibandhaghnāni
Instrumentalmūtravibandhaghnena mūtravibandhaghnābhyām mūtravibandhaghnaiḥ
Dativemūtravibandhaghnāya mūtravibandhaghnābhyām mūtravibandhaghnebhyaḥ
Ablativemūtravibandhaghnāt mūtravibandhaghnābhyām mūtravibandhaghnebhyaḥ
Genitivemūtravibandhaghnasya mūtravibandhaghnayoḥ mūtravibandhaghnānām
Locativemūtravibandhaghne mūtravibandhaghnayoḥ mūtravibandhaghneṣu

Compound mūtravibandhaghna -

Adverb -mūtravibandhaghnam -mūtravibandhaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria