Declension table of ?mūtraviṣā

Deva

FeminineSingularDualPlural
Nominativemūtraviṣā mūtraviṣe mūtraviṣāḥ
Vocativemūtraviṣe mūtraviṣe mūtraviṣāḥ
Accusativemūtraviṣām mūtraviṣe mūtraviṣāḥ
Instrumentalmūtraviṣayā mūtraviṣābhyām mūtraviṣābhiḥ
Dativemūtraviṣāyai mūtraviṣābhyām mūtraviṣābhyaḥ
Ablativemūtraviṣāyāḥ mūtraviṣābhyām mūtraviṣābhyaḥ
Genitivemūtraviṣāyāḥ mūtraviṣayoḥ mūtraviṣāṇām
Locativemūtraviṣāyām mūtraviṣayoḥ mūtraviṣāsu

Adverb -mūtraviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria