Declension table of ?mūtravartmarodha

Deva

MasculineSingularDualPlural
Nominativemūtravartmarodhaḥ mūtravartmarodhau mūtravartmarodhāḥ
Vocativemūtravartmarodha mūtravartmarodhau mūtravartmarodhāḥ
Accusativemūtravartmarodham mūtravartmarodhau mūtravartmarodhān
Instrumentalmūtravartmarodhena mūtravartmarodhābhyām mūtravartmarodhaiḥ mūtravartmarodhebhiḥ
Dativemūtravartmarodhāya mūtravartmarodhābhyām mūtravartmarodhebhyaḥ
Ablativemūtravartmarodhāt mūtravartmarodhābhyām mūtravartmarodhebhyaḥ
Genitivemūtravartmarodhasya mūtravartmarodhayoḥ mūtravartmarodhānām
Locativemūtravartmarodhe mūtravartmarodhayoḥ mūtravartmarodheṣu

Compound mūtravartmarodha -

Adverb -mūtravartmarodham -mūtravartmarodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria