Declension table of ?mūtravardhaka

Deva

MasculineSingularDualPlural
Nominativemūtravardhakaḥ mūtravardhakau mūtravardhakāḥ
Vocativemūtravardhaka mūtravardhakau mūtravardhakāḥ
Accusativemūtravardhakam mūtravardhakau mūtravardhakān
Instrumentalmūtravardhakena mūtravardhakābhyām mūtravardhakaiḥ mūtravardhakebhiḥ
Dativemūtravardhakāya mūtravardhakābhyām mūtravardhakebhyaḥ
Ablativemūtravardhakāt mūtravardhakābhyām mūtravardhakebhyaḥ
Genitivemūtravardhakasya mūtravardhakayoḥ mūtravardhakānām
Locativemūtravardhake mūtravardhakayoḥ mūtravardhakeṣu

Compound mūtravardhaka -

Adverb -mūtravardhakam -mūtravardhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria