Declension table of ?mūtravaha

Deva

NeuterSingularDualPlural
Nominativemūtravaham mūtravahe mūtravahāṇi
Vocativemūtravaha mūtravahe mūtravahāṇi
Accusativemūtravaham mūtravahe mūtravahāṇi
Instrumentalmūtravaheṇa mūtravahābhyām mūtravahaiḥ
Dativemūtravahāya mūtravahābhyām mūtravahebhyaḥ
Ablativemūtravahāt mūtravahābhyām mūtravahebhyaḥ
Genitivemūtravahasya mūtravahayoḥ mūtravahāṇām
Locativemūtravahe mūtravahayoḥ mūtravaheṣu

Compound mūtravaha -

Adverb -mūtravaham -mūtravahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria