Declension table of ?mūtrasaṅginī

Deva

FeminineSingularDualPlural
Nominativemūtrasaṅginī mūtrasaṅginyau mūtrasaṅginyaḥ
Vocativemūtrasaṅgini mūtrasaṅginyau mūtrasaṅginyaḥ
Accusativemūtrasaṅginīm mūtrasaṅginyau mūtrasaṅginīḥ
Instrumentalmūtrasaṅginyā mūtrasaṅginībhyām mūtrasaṅginībhiḥ
Dativemūtrasaṅginyai mūtrasaṅginībhyām mūtrasaṅginībhyaḥ
Ablativemūtrasaṅginyāḥ mūtrasaṅginībhyām mūtrasaṅginībhyaḥ
Genitivemūtrasaṅginyāḥ mūtrasaṅginyoḥ mūtrasaṅginīnām
Locativemūtrasaṅginyām mūtrasaṅginyoḥ mūtrasaṅginīṣu

Compound mūtrasaṅgini - mūtrasaṅginī -

Adverb -mūtrasaṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria