Declension table of ?mūtrasaṅgin

Deva

MasculineSingularDualPlural
Nominativemūtrasaṅgī mūtrasaṅginau mūtrasaṅginaḥ
Vocativemūtrasaṅgin mūtrasaṅginau mūtrasaṅginaḥ
Accusativemūtrasaṅginam mūtrasaṅginau mūtrasaṅginaḥ
Instrumentalmūtrasaṅginā mūtrasaṅgibhyām mūtrasaṅgibhiḥ
Dativemūtrasaṅgine mūtrasaṅgibhyām mūtrasaṅgibhyaḥ
Ablativemūtrasaṅginaḥ mūtrasaṅgibhyām mūtrasaṅgibhyaḥ
Genitivemūtrasaṅginaḥ mūtrasaṅginoḥ mūtrasaṅginām
Locativemūtrasaṅgini mūtrasaṅginoḥ mūtrasaṅgiṣu

Compound mūtrasaṅgi -

Adverb -mūtrasaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria