Declension table of ?mūtrasaṅga

Deva

MasculineSingularDualPlural
Nominativemūtrasaṅgaḥ mūtrasaṅgau mūtrasaṅgāḥ
Vocativemūtrasaṅga mūtrasaṅgau mūtrasaṅgāḥ
Accusativemūtrasaṅgam mūtrasaṅgau mūtrasaṅgān
Instrumentalmūtrasaṅgena mūtrasaṅgābhyām mūtrasaṅgaiḥ mūtrasaṅgebhiḥ
Dativemūtrasaṅgāya mūtrasaṅgābhyām mūtrasaṅgebhyaḥ
Ablativemūtrasaṅgāt mūtrasaṅgābhyām mūtrasaṅgebhyaḥ
Genitivemūtrasaṅgasya mūtrasaṅgayoḥ mūtrasaṅgānām
Locativemūtrasaṅge mūtrasaṅgayoḥ mūtrasaṅgeṣu

Compound mūtrasaṅga -

Adverb -mūtrasaṅgam -mūtrasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria