Declension table of ?mūtrasaṅkṣaya

Deva

MasculineSingularDualPlural
Nominativemūtrasaṅkṣayaḥ mūtrasaṅkṣayau mūtrasaṅkṣayāḥ
Vocativemūtrasaṅkṣaya mūtrasaṅkṣayau mūtrasaṅkṣayāḥ
Accusativemūtrasaṅkṣayam mūtrasaṅkṣayau mūtrasaṅkṣayān
Instrumentalmūtrasaṅkṣayeṇa mūtrasaṅkṣayābhyām mūtrasaṅkṣayaiḥ mūtrasaṅkṣayebhiḥ
Dativemūtrasaṅkṣayāya mūtrasaṅkṣayābhyām mūtrasaṅkṣayebhyaḥ
Ablativemūtrasaṅkṣayāt mūtrasaṅkṣayābhyām mūtrasaṅkṣayebhyaḥ
Genitivemūtrasaṅkṣayasya mūtrasaṅkṣayayoḥ mūtrasaṅkṣayāṇām
Locativemūtrasaṅkṣaye mūtrasaṅkṣayayoḥ mūtrasaṅkṣayeṣu

Compound mūtrasaṅkṣaya -

Adverb -mūtrasaṅkṣayam -mūtrasaṅkṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria