Declension table of ?mūtrapurīṣotsarga

Deva

MasculineSingularDualPlural
Nominativemūtrapurīṣotsargaḥ mūtrapurīṣotsargau mūtrapurīṣotsargāḥ
Vocativemūtrapurīṣotsarga mūtrapurīṣotsargau mūtrapurīṣotsargāḥ
Accusativemūtrapurīṣotsargam mūtrapurīṣotsargau mūtrapurīṣotsargān
Instrumentalmūtrapurīṣotsargeṇa mūtrapurīṣotsargābhyām mūtrapurīṣotsargaiḥ mūtrapurīṣotsargebhiḥ
Dativemūtrapurīṣotsargāya mūtrapurīṣotsargābhyām mūtrapurīṣotsargebhyaḥ
Ablativemūtrapurīṣotsargāt mūtrapurīṣotsargābhyām mūtrapurīṣotsargebhyaḥ
Genitivemūtrapurīṣotsargasya mūtrapurīṣotsargayoḥ mūtrapurīṣotsargāṇām
Locativemūtrapurīṣotsarge mūtrapurīṣotsargayoḥ mūtrapurīṣotsargeṣu

Compound mūtrapurīṣotsarga -

Adverb -mūtrapurīṣotsargam -mūtrapurīṣotsargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria