Declension table of ?mūtrapurīṣoccāra

Deva

MasculineSingularDualPlural
Nominativemūtrapurīṣoccāraḥ mūtrapurīṣoccārau mūtrapurīṣoccārāḥ
Vocativemūtrapurīṣoccāra mūtrapurīṣoccārau mūtrapurīṣoccārāḥ
Accusativemūtrapurīṣoccāram mūtrapurīṣoccārau mūtrapurīṣoccārān
Instrumentalmūtrapurīṣoccāreṇa mūtrapurīṣoccārābhyām mūtrapurīṣoccāraiḥ mūtrapurīṣoccārebhiḥ
Dativemūtrapurīṣoccārāya mūtrapurīṣoccārābhyām mūtrapurīṣoccārebhyaḥ
Ablativemūtrapurīṣoccārāt mūtrapurīṣoccārābhyām mūtrapurīṣoccārebhyaḥ
Genitivemūtrapurīṣoccārasya mūtrapurīṣoccārayoḥ mūtrapurīṣoccārāṇām
Locativemūtrapurīṣoccāre mūtrapurīṣoccārayoḥ mūtrapurīṣoccāreṣu

Compound mūtrapurīṣoccāra -

Adverb -mūtrapurīṣoccāram -mūtrapurīṣoccārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria