Declension table of ?mūtrapurīṣa

Deva

NeuterSingularDualPlural
Nominativemūtrapurīṣam mūtrapurīṣe mūtrapurīṣāṇi
Vocativemūtrapurīṣa mūtrapurīṣe mūtrapurīṣāṇi
Accusativemūtrapurīṣam mūtrapurīṣe mūtrapurīṣāṇi
Instrumentalmūtrapurīṣeṇa mūtrapurīṣābhyām mūtrapurīṣaiḥ
Dativemūtrapurīṣāya mūtrapurīṣābhyām mūtrapurīṣebhyaḥ
Ablativemūtrapurīṣāt mūtrapurīṣābhyām mūtrapurīṣebhyaḥ
Genitivemūtrapurīṣasya mūtrapurīṣayoḥ mūtrapurīṣāṇām
Locativemūtrapurīṣe mūtrapurīṣayoḥ mūtrapurīṣeṣu

Compound mūtrapurīṣa -

Adverb -mūtrapurīṣam -mūtrapurīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria