Declension table of ?mūtrapuṭa

Deva

MasculineSingularDualPlural
Nominativemūtrapuṭaḥ mūtrapuṭau mūtrapuṭāḥ
Vocativemūtrapuṭa mūtrapuṭau mūtrapuṭāḥ
Accusativemūtrapuṭam mūtrapuṭau mūtrapuṭān
Instrumentalmūtrapuṭena mūtrapuṭābhyām mūtrapuṭaiḥ mūtrapuṭebhiḥ
Dativemūtrapuṭāya mūtrapuṭābhyām mūtrapuṭebhyaḥ
Ablativemūtrapuṭāt mūtrapuṭābhyām mūtrapuṭebhyaḥ
Genitivemūtrapuṭasya mūtrapuṭayoḥ mūtrapuṭānām
Locativemūtrapuṭe mūtrapuṭayoḥ mūtrapuṭeṣu

Compound mūtrapuṭa -

Adverb -mūtrapuṭam -mūtrapuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria