Declension table of ?mūtrapratighāta

Deva

MasculineSingularDualPlural
Nominativemūtrapratighātaḥ mūtrapratighātau mūtrapratighātāḥ
Vocativemūtrapratighāta mūtrapratighātau mūtrapratighātāḥ
Accusativemūtrapratighātam mūtrapratighātau mūtrapratighātān
Instrumentalmūtrapratighātena mūtrapratighātābhyām mūtrapratighātaiḥ mūtrapratighātebhiḥ
Dativemūtrapratighātāya mūtrapratighātābhyām mūtrapratighātebhyaḥ
Ablativemūtrapratighātāt mūtrapratighātābhyām mūtrapratighātebhyaḥ
Genitivemūtrapratighātasya mūtrapratighātayoḥ mūtrapratighātānām
Locativemūtrapratighāte mūtrapratighātayoḥ mūtrapratighāteṣu

Compound mūtrapratighāta -

Adverb -mūtrapratighātam -mūtrapratighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria