Declension table of ?mūtramārganirodhana

Deva

NeuterSingularDualPlural
Nominativemūtramārganirodhanam mūtramārganirodhane mūtramārganirodhanāni
Vocativemūtramārganirodhana mūtramārganirodhane mūtramārganirodhanāni
Accusativemūtramārganirodhanam mūtramārganirodhane mūtramārganirodhanāni
Instrumentalmūtramārganirodhanena mūtramārganirodhanābhyām mūtramārganirodhanaiḥ
Dativemūtramārganirodhanāya mūtramārganirodhanābhyām mūtramārganirodhanebhyaḥ
Ablativemūtramārganirodhanāt mūtramārganirodhanābhyām mūtramārganirodhanebhyaḥ
Genitivemūtramārganirodhanasya mūtramārganirodhanayoḥ mūtramārganirodhanānām
Locativemūtramārganirodhane mūtramārganirodhanayoḥ mūtramārganirodhaneṣu

Compound mūtramārganirodhana -

Adverb -mūtramārganirodhanam -mūtramārganirodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria