Declension table of ?mūtralā

Deva

FeminineSingularDualPlural
Nominativemūtralā mūtrale mūtralāḥ
Vocativemūtrale mūtrale mūtralāḥ
Accusativemūtralām mūtrale mūtralāḥ
Instrumentalmūtralayā mūtralābhyām mūtralābhiḥ
Dativemūtralāyai mūtralābhyām mūtralābhyaḥ
Ablativemūtralāyāḥ mūtralābhyām mūtralābhyaḥ
Genitivemūtralāyāḥ mūtralayoḥ mūtralānām
Locativemūtralāyām mūtralayoḥ mūtralāsu

Adverb -mūtralam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria