Declension table of ?mūtrakṣaya

Deva

MasculineSingularDualPlural
Nominativemūtrakṣayaḥ mūtrakṣayau mūtrakṣayāḥ
Vocativemūtrakṣaya mūtrakṣayau mūtrakṣayāḥ
Accusativemūtrakṣayam mūtrakṣayau mūtrakṣayān
Instrumentalmūtrakṣayeṇa mūtrakṣayābhyām mūtrakṣayaiḥ mūtrakṣayebhiḥ
Dativemūtrakṣayāya mūtrakṣayābhyām mūtrakṣayebhyaḥ
Ablativemūtrakṣayāt mūtrakṣayābhyām mūtrakṣayebhyaḥ
Genitivemūtrakṣayasya mūtrakṣayayoḥ mūtrakṣayāṇām
Locativemūtrakṣaye mūtrakṣayayoḥ mūtrakṣayeṣu

Compound mūtrakṣaya -

Adverb -mūtrakṣayam -mūtrakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria