Declension table of ?mūtrakṛta

Deva

MasculineSingularDualPlural
Nominativemūtrakṛtaḥ mūtrakṛtau mūtrakṛtāḥ
Vocativemūtrakṛta mūtrakṛtau mūtrakṛtāḥ
Accusativemūtrakṛtam mūtrakṛtau mūtrakṛtān
Instrumentalmūtrakṛtena mūtrakṛtābhyām mūtrakṛtaiḥ mūtrakṛtebhiḥ
Dativemūtrakṛtāya mūtrakṛtābhyām mūtrakṛtebhyaḥ
Ablativemūtrakṛtāt mūtrakṛtābhyām mūtrakṛtebhyaḥ
Genitivemūtrakṛtasya mūtrakṛtayoḥ mūtrakṛtānām
Locativemūtrakṛte mūtrakṛtayoḥ mūtrakṛteṣu

Compound mūtrakṛta -

Adverb -mūtrakṛtam -mūtrakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria