Declension table of ?mūtrakṛcchrin

Deva

MasculineSingularDualPlural
Nominativemūtrakṛcchrī mūtrakṛcchriṇau mūtrakṛcchriṇaḥ
Vocativemūtrakṛcchrin mūtrakṛcchriṇau mūtrakṛcchriṇaḥ
Accusativemūtrakṛcchriṇam mūtrakṛcchriṇau mūtrakṛcchriṇaḥ
Instrumentalmūtrakṛcchriṇā mūtrakṛcchribhyām mūtrakṛcchribhiḥ
Dativemūtrakṛcchriṇe mūtrakṛcchribhyām mūtrakṛcchribhyaḥ
Ablativemūtrakṛcchriṇaḥ mūtrakṛcchribhyām mūtrakṛcchribhyaḥ
Genitivemūtrakṛcchriṇaḥ mūtrakṛcchriṇoḥ mūtrakṛcchriṇām
Locativemūtrakṛcchriṇi mūtrakṛcchriṇoḥ mūtrakṛcchriṣu

Compound mūtrakṛcchri -

Adverb -mūtrakṛcchri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria