Declension table of ?mūtrakṛcchriṇī

Deva

FeminineSingularDualPlural
Nominativemūtrakṛcchriṇī mūtrakṛcchriṇyau mūtrakṛcchriṇyaḥ
Vocativemūtrakṛcchriṇi mūtrakṛcchriṇyau mūtrakṛcchriṇyaḥ
Accusativemūtrakṛcchriṇīm mūtrakṛcchriṇyau mūtrakṛcchriṇīḥ
Instrumentalmūtrakṛcchriṇyā mūtrakṛcchriṇībhyām mūtrakṛcchriṇībhiḥ
Dativemūtrakṛcchriṇyai mūtrakṛcchriṇībhyām mūtrakṛcchriṇībhyaḥ
Ablativemūtrakṛcchriṇyāḥ mūtrakṛcchriṇībhyām mūtrakṛcchriṇībhyaḥ
Genitivemūtrakṛcchriṇyāḥ mūtrakṛcchriṇyoḥ mūtrakṛcchriṇīnām
Locativemūtrakṛcchriṇyām mūtrakṛcchriṇyoḥ mūtrakṛcchriṇīṣu

Compound mūtrakṛcchriṇi - mūtrakṛcchriṇī -

Adverb -mūtrakṛcchriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria