Declension table of ?mūtrabhāvitā

Deva

FeminineSingularDualPlural
Nominativemūtrabhāvitā mūtrabhāvite mūtrabhāvitāḥ
Vocativemūtrabhāvite mūtrabhāvite mūtrabhāvitāḥ
Accusativemūtrabhāvitām mūtrabhāvite mūtrabhāvitāḥ
Instrumentalmūtrabhāvitayā mūtrabhāvitābhyām mūtrabhāvitābhiḥ
Dativemūtrabhāvitāyai mūtrabhāvitābhyām mūtrabhāvitābhyaḥ
Ablativemūtrabhāvitāyāḥ mūtrabhāvitābhyām mūtrabhāvitābhyaḥ
Genitivemūtrabhāvitāyāḥ mūtrabhāvitayoḥ mūtrabhāvitānām
Locativemūtrabhāvitāyām mūtrabhāvitayoḥ mūtrabhāvitāsu

Adverb -mūtrabhāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria