Declension table of mūtrāśaya

Deva

MasculineSingularDualPlural
Nominativemūtrāśayaḥ mūtrāśayau mūtrāśayāḥ
Vocativemūtrāśaya mūtrāśayau mūtrāśayāḥ
Accusativemūtrāśayam mūtrāśayau mūtrāśayān
Instrumentalmūtrāśayena mūtrāśayābhyām mūtrāśayaiḥ mūtrāśayebhiḥ
Dativemūtrāśayāya mūtrāśayābhyām mūtrāśayebhyaḥ
Ablativemūtrāśayāt mūtrāśayābhyām mūtrāśayebhyaḥ
Genitivemūtrāśayasya mūtrāśayayoḥ mūtrāśayānām
Locativemūtrāśaye mūtrāśayayoḥ mūtrāśayeṣu

Compound mūtrāśaya -

Adverb -mūtrāśayam -mūtrāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria