Declension table of ?mūtrāghāta

Deva

MasculineSingularDualPlural
Nominativemūtrāghātaḥ mūtrāghātau mūtrāghātāḥ
Vocativemūtrāghāta mūtrāghātau mūtrāghātāḥ
Accusativemūtrāghātam mūtrāghātau mūtrāghātān
Instrumentalmūtrāghātena mūtrāghātābhyām mūtrāghātaiḥ mūtrāghātebhiḥ
Dativemūtrāghātāya mūtrāghātābhyām mūtrāghātebhyaḥ
Ablativemūtrāghātāt mūtrāghātābhyām mūtrāghātebhyaḥ
Genitivemūtrāghātasya mūtrāghātayoḥ mūtrāghātānām
Locativemūtrāghāte mūtrāghātayoḥ mūtrāghāteṣu

Compound mūtrāghāta -

Adverb -mūtrāghātam -mūtrāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria