Declension table of ?mūtāvabaddhā

Deva

FeminineSingularDualPlural
Nominativemūtāvabaddhā mūtāvabaddhe mūtāvabaddhāḥ
Vocativemūtāvabaddhe mūtāvabaddhe mūtāvabaddhāḥ
Accusativemūtāvabaddhām mūtāvabaddhe mūtāvabaddhāḥ
Instrumentalmūtāvabaddhayā mūtāvabaddhābhyām mūtāvabaddhābhiḥ
Dativemūtāvabaddhāyai mūtāvabaddhābhyām mūtāvabaddhābhyaḥ
Ablativemūtāvabaddhāyāḥ mūtāvabaddhābhyām mūtāvabaddhābhyaḥ
Genitivemūtāvabaddhāyāḥ mūtāvabaddhayoḥ mūtāvabaddhānām
Locativemūtāvabaddhāyām mūtāvabaddhayoḥ mūtāvabaddhāsu

Adverb -mūtāvabaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria