Declension table of ?mūtāvabaddha

Deva

NeuterSingularDualPlural
Nominativemūtāvabaddham mūtāvabaddhe mūtāvabaddhāni
Vocativemūtāvabaddha mūtāvabaddhe mūtāvabaddhāni
Accusativemūtāvabaddham mūtāvabaddhe mūtāvabaddhāni
Instrumentalmūtāvabaddhena mūtāvabaddhābhyām mūtāvabaddhaiḥ
Dativemūtāvabaddhāya mūtāvabaddhābhyām mūtāvabaddhebhyaḥ
Ablativemūtāvabaddhāt mūtāvabaddhābhyām mūtāvabaddhebhyaḥ
Genitivemūtāvabaddhasya mūtāvabaddhayoḥ mūtāvabaddhānām
Locativemūtāvabaddhe mūtāvabaddhayoḥ mūtāvabaddheṣu

Compound mūtāvabaddha -

Adverb -mūtāvabaddham -mūtāvabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria