Declension table of ?mūtā

Deva

FeminineSingularDualPlural
Nominativemūtā mūte mūtāḥ
Vocativemūte mūte mūtāḥ
Accusativemūtām mūte mūtāḥ
Instrumentalmūtayā mūtābhyām mūtābhiḥ
Dativemūtāyai mūtābhyām mūtābhyaḥ
Ablativemūtāyāḥ mūtābhyām mūtābhyaḥ
Genitivemūtāyāḥ mūtayoḥ mūtānām
Locativemūtāyām mūtayoḥ mūtāsu

Adverb -mūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria