Declension table of ?mūta

Deva

NeuterSingularDualPlural
Nominativemūtam mūte mūtāni
Vocativemūta mūte mūtāni
Accusativemūtam mūte mūtāni
Instrumentalmūtena mūtābhyām mūtaiḥ
Dativemūtāya mūtābhyām mūtebhyaḥ
Ablativemūtāt mūtābhyām mūtebhyaḥ
Genitivemūtasya mūtayoḥ mūtānām
Locativemūte mūtayoḥ mūteṣu

Compound mūta -

Adverb -mūtam -mūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria