Declension table of ?mūrvāmaya

Deva

NeuterSingularDualPlural
Nominativemūrvāmayam mūrvāmaye mūrvāmayāṇi
Vocativemūrvāmaya mūrvāmaye mūrvāmayāṇi
Accusativemūrvāmayam mūrvāmaye mūrvāmayāṇi
Instrumentalmūrvāmayeṇa mūrvāmayābhyām mūrvāmayaiḥ
Dativemūrvāmayāya mūrvāmayābhyām mūrvāmayebhyaḥ
Ablativemūrvāmayāt mūrvāmayābhyām mūrvāmayebhyaḥ
Genitivemūrvāmayasya mūrvāmayayoḥ mūrvāmayāṇām
Locativemūrvāmaye mūrvāmayayoḥ mūrvāmayeṣu

Compound mūrvāmaya -

Adverb -mūrvāmayam -mūrvāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria