Declension table of ?mūrtisevana

Deva

NeuterSingularDualPlural
Nominativemūrtisevanam mūrtisevane mūrtisevanāni
Vocativemūrtisevana mūrtisevane mūrtisevanāni
Accusativemūrtisevanam mūrtisevane mūrtisevanāni
Instrumentalmūrtisevanena mūrtisevanābhyām mūrtisevanaiḥ
Dativemūrtisevanāya mūrtisevanābhyām mūrtisevanebhyaḥ
Ablativemūrtisevanāt mūrtisevanābhyām mūrtisevanebhyaḥ
Genitivemūrtisevanasya mūrtisevanayoḥ mūrtisevanānām
Locativemūrtisevane mūrtisevanayoḥ mūrtisevaneṣu

Compound mūrtisevana -

Adverb -mūrtisevanam -mūrtisevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria