Declension table of ?mūrtisanāthā

Deva

FeminineSingularDualPlural
Nominativemūrtisanāthā mūrtisanāthe mūrtisanāthāḥ
Vocativemūrtisanāthe mūrtisanāthe mūrtisanāthāḥ
Accusativemūrtisanāthām mūrtisanāthe mūrtisanāthāḥ
Instrumentalmūrtisanāthayā mūrtisanāthābhyām mūrtisanāthābhiḥ
Dativemūrtisanāthāyai mūrtisanāthābhyām mūrtisanāthābhyaḥ
Ablativemūrtisanāthāyāḥ mūrtisanāthābhyām mūrtisanāthābhyaḥ
Genitivemūrtisanāthāyāḥ mūrtisanāthayoḥ mūrtisanāthānām
Locativemūrtisanāthāyām mūrtisanāthayoḥ mūrtisanāthāsu

Adverb -mūrtisanātham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria