Declension table of ?mūrtisanātha

Deva

NeuterSingularDualPlural
Nominativemūrtisanātham mūrtisanāthe mūrtisanāthāni
Vocativemūrtisanātha mūrtisanāthe mūrtisanāthāni
Accusativemūrtisanātham mūrtisanāthe mūrtisanāthāni
Instrumentalmūrtisanāthena mūrtisanāthābhyām mūrtisanāthaiḥ
Dativemūrtisanāthāya mūrtisanāthābhyām mūrtisanāthebhyaḥ
Ablativemūrtisanāthāt mūrtisanāthābhyām mūrtisanāthebhyaḥ
Genitivemūrtisanāthasya mūrtisanāthayoḥ mūrtisanāthānām
Locativemūrtisanāthe mūrtisanāthayoḥ mūrtisanātheṣu

Compound mūrtisanātha -

Adverb -mūrtisanātham -mūrtisanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria