Declension table of ?mūrtisañcarā

Deva

FeminineSingularDualPlural
Nominativemūrtisañcarā mūrtisañcare mūrtisañcarāḥ
Vocativemūrtisañcare mūrtisañcare mūrtisañcarāḥ
Accusativemūrtisañcarām mūrtisañcare mūrtisañcarāḥ
Instrumentalmūrtisañcarayā mūrtisañcarābhyām mūrtisañcarābhiḥ
Dativemūrtisañcarāyai mūrtisañcarābhyām mūrtisañcarābhyaḥ
Ablativemūrtisañcarāyāḥ mūrtisañcarābhyām mūrtisañcarābhyaḥ
Genitivemūrtisañcarāyāḥ mūrtisañcarayoḥ mūrtisañcarāṇām
Locativemūrtisañcarāyām mūrtisañcarayoḥ mūrtisañcarāsu

Adverb -mūrtisañcaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria