Declension table of ?mūrtisañcārā

Deva

FeminineSingularDualPlural
Nominativemūrtisañcārā mūrtisañcāre mūrtisañcārāḥ
Vocativemūrtisañcāre mūrtisañcāre mūrtisañcārāḥ
Accusativemūrtisañcārām mūrtisañcāre mūrtisañcārāḥ
Instrumentalmūrtisañcārayā mūrtisañcārābhyām mūrtisañcārābhiḥ
Dativemūrtisañcārāyai mūrtisañcārābhyām mūrtisañcārābhyaḥ
Ablativemūrtisañcārāyāḥ mūrtisañcārābhyām mūrtisañcārābhyaḥ
Genitivemūrtisañcārāyāḥ mūrtisañcārayoḥ mūrtisañcārāṇām
Locativemūrtisañcārāyām mūrtisañcārayoḥ mūrtisañcārāsu

Adverb -mūrtisañcāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria