Declension table of ?mūrtipratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativemūrtipratiṣṭhā mūrtipratiṣṭhe mūrtipratiṣṭhāḥ
Vocativemūrtipratiṣṭhe mūrtipratiṣṭhe mūrtipratiṣṭhāḥ
Accusativemūrtipratiṣṭhām mūrtipratiṣṭhe mūrtipratiṣṭhāḥ
Instrumentalmūrtipratiṣṭhayā mūrtipratiṣṭhābhyām mūrtipratiṣṭhābhiḥ
Dativemūrtipratiṣṭhāyai mūrtipratiṣṭhābhyām mūrtipratiṣṭhābhyaḥ
Ablativemūrtipratiṣṭhāyāḥ mūrtipratiṣṭhābhyām mūrtipratiṣṭhābhyaḥ
Genitivemūrtipratiṣṭhāyāḥ mūrtipratiṣṭhayoḥ mūrtipratiṣṭhānām
Locativemūrtipratiṣṭhāyām mūrtipratiṣṭhayoḥ mūrtipratiṣṭhāsu

Adverb -mūrtipratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria