Declension table of ?mūrtimatā

Deva

FeminineSingularDualPlural
Nominativemūrtimatā mūrtimate mūrtimatāḥ
Vocativemūrtimate mūrtimate mūrtimatāḥ
Accusativemūrtimatām mūrtimate mūrtimatāḥ
Instrumentalmūrtimatayā mūrtimatābhyām mūrtimatābhiḥ
Dativemūrtimatāyai mūrtimatābhyām mūrtimatābhyaḥ
Ablativemūrtimatāyāḥ mūrtimatābhyām mūrtimatābhyaḥ
Genitivemūrtimatāyāḥ mūrtimatayoḥ mūrtimatānām
Locativemūrtimatāyām mūrtimatayoḥ mūrtimatāsu

Adverb -mūrtimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria