Declension table of ?mūrtilakṣaṇa

Deva

NeuterSingularDualPlural
Nominativemūrtilakṣaṇam mūrtilakṣaṇe mūrtilakṣaṇāni
Vocativemūrtilakṣaṇa mūrtilakṣaṇe mūrtilakṣaṇāni
Accusativemūrtilakṣaṇam mūrtilakṣaṇe mūrtilakṣaṇāni
Instrumentalmūrtilakṣaṇena mūrtilakṣaṇābhyām mūrtilakṣaṇaiḥ
Dativemūrtilakṣaṇāya mūrtilakṣaṇābhyām mūrtilakṣaṇebhyaḥ
Ablativemūrtilakṣaṇāt mūrtilakṣaṇābhyām mūrtilakṣaṇebhyaḥ
Genitivemūrtilakṣaṇasya mūrtilakṣaṇayoḥ mūrtilakṣaṇānām
Locativemūrtilakṣaṇe mūrtilakṣaṇayoḥ mūrtilakṣaṇeṣu

Compound mūrtilakṣaṇa -

Adverb -mūrtilakṣaṇam -mūrtilakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria