Declension table of ?mūrtibhāva

Deva

MasculineSingularDualPlural
Nominativemūrtibhāvaḥ mūrtibhāvau mūrtibhāvāḥ
Vocativemūrtibhāva mūrtibhāvau mūrtibhāvāḥ
Accusativemūrtibhāvam mūrtibhāvau mūrtibhāvān
Instrumentalmūrtibhāvena mūrtibhāvābhyām mūrtibhāvaiḥ mūrtibhāvebhiḥ
Dativemūrtibhāvāya mūrtibhāvābhyām mūrtibhāvebhyaḥ
Ablativemūrtibhāvāt mūrtibhāvābhyām mūrtibhāvebhyaḥ
Genitivemūrtibhāvasya mūrtibhāvayoḥ mūrtibhāvānām
Locativemūrtibhāve mūrtibhāvayoḥ mūrtibhāveṣu

Compound mūrtibhāva -

Adverb -mūrtibhāvam -mūrtibhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria