Declension table of mūrkhatva

Deva

NeuterSingularDualPlural
Nominativemūrkhatvam mūrkhatve mūrkhatvāni
Vocativemūrkhatva mūrkhatve mūrkhatvāni
Accusativemūrkhatvam mūrkhatve mūrkhatvāni
Instrumentalmūrkhatvena mūrkhatvābhyām mūrkhatvaiḥ
Dativemūrkhatvāya mūrkhatvābhyām mūrkhatvebhyaḥ
Ablativemūrkhatvāt mūrkhatvābhyām mūrkhatvebhyaḥ
Genitivemūrkhatvasya mūrkhatvayoḥ mūrkhatvānām
Locativemūrkhatve mūrkhatvayoḥ mūrkhatveṣu

Compound mūrkhatva -

Adverb -mūrkhatvam -mūrkhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria