Declension table of ?mūrdhatailika

Deva

MasculineSingularDualPlural
Nominativemūrdhatailikaḥ mūrdhatailikau mūrdhatailikāḥ
Vocativemūrdhatailika mūrdhatailikau mūrdhatailikāḥ
Accusativemūrdhatailikam mūrdhatailikau mūrdhatailikān
Instrumentalmūrdhatailikena mūrdhatailikābhyām mūrdhatailikaiḥ mūrdhatailikebhiḥ
Dativemūrdhatailikāya mūrdhatailikābhyām mūrdhatailikebhyaḥ
Ablativemūrdhatailikāt mūrdhatailikābhyām mūrdhatailikebhyaḥ
Genitivemūrdhatailikasya mūrdhatailikayoḥ mūrdhatailikānām
Locativemūrdhatailike mūrdhatailikayoḥ mūrdhatailikeṣu

Compound mūrdhatailika -

Adverb -mūrdhatailikam -mūrdhatailikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria