Declension table of ?mūrdhapuṣpa

Deva

MasculineSingularDualPlural
Nominativemūrdhapuṣpaḥ mūrdhapuṣpau mūrdhapuṣpāḥ
Vocativemūrdhapuṣpa mūrdhapuṣpau mūrdhapuṣpāḥ
Accusativemūrdhapuṣpam mūrdhapuṣpau mūrdhapuṣpān
Instrumentalmūrdhapuṣpeṇa mūrdhapuṣpābhyām mūrdhapuṣpaiḥ mūrdhapuṣpebhiḥ
Dativemūrdhapuṣpāya mūrdhapuṣpābhyām mūrdhapuṣpebhyaḥ
Ablativemūrdhapuṣpāt mūrdhapuṣpābhyām mūrdhapuṣpebhyaḥ
Genitivemūrdhapuṣpasya mūrdhapuṣpayoḥ mūrdhapuṣpāṇām
Locativemūrdhapuṣpe mūrdhapuṣpayoḥ mūrdhapuṣpeṣu

Compound mūrdhapuṣpa -

Adverb -mūrdhapuṣpam -mūrdhapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria