Declension table of ?mūrdhapāta

Deva

MasculineSingularDualPlural
Nominativemūrdhapātaḥ mūrdhapātau mūrdhapātāḥ
Vocativemūrdhapāta mūrdhapātau mūrdhapātāḥ
Accusativemūrdhapātam mūrdhapātau mūrdhapātān
Instrumentalmūrdhapātena mūrdhapātābhyām mūrdhapātaiḥ mūrdhapātebhiḥ
Dativemūrdhapātāya mūrdhapātābhyām mūrdhapātebhyaḥ
Ablativemūrdhapātāt mūrdhapātābhyām mūrdhapātebhyaḥ
Genitivemūrdhapātasya mūrdhapātayoḥ mūrdhapātānām
Locativemūrdhapāte mūrdhapātayoḥ mūrdhapāteṣu

Compound mūrdhapāta -

Adverb -mūrdhapātam -mūrdhapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria